रुचिपूर्णपाकः
Published on 29 November 2019 01:51 PM
ll वन्दे मातरम् ll
किञ्चित् हसामः l 😊
पत्नी - (क्रोधेन) सः भिक्षुकः बहुः गर्विष्ठः दृश्यते l
किम् अभवत् l भवती कथं जानाति ?
पत्नी - ह्यः अहं तं रोटिका शाकं च दत्तवती l अद्य तेन एकं पुस्तकं मह्यं दत्तम् l
पतिः - पुस्तकम् ? किं पुस्तकम् ?
पत्नी - "रुचिपूर्णपाकः कथं करणीयः" इति l
😃
किञ्चित् हसामः l 😊
पत्नी - (क्रोधेन) सः भिक्षुकः बहुः गर्विष्ठः दृश्यते l
किम् अभवत् l भवती कथं जानाति ?
पत्नी - ह्यः अहं तं रोटिका शाकं च दत्तवती l अद्य तेन एकं पुस्तकं मह्यं दत्तम् l
पतिः - पुस्तकम् ? किं पुस्तकम् ?
पत्नी - "रुचिपूर्णपाकः कथं करणीयः" इति l
😃
