मौनव्रतम्
Published on 22 December 2019 02:03 PM
पत्नी - (पतिम्) नाथ ! पतिकृते " करवा चौथ " व्रतम् अपेक्षया केनपि सम्यक् व्रतम् अस्ति चेत् सूचयतु l
पतिः - अस्ति अस्ति !
पत्नी - किम् ?
पतिः - मौनव्रतम् l
😃
पतिः - अस्ति अस्ति !
पत्नी - किम् ?
पतिः - मौनव्रतम् l
😃
