निखिले भुवने भारतदेशः

Published on 3 September 2019 06:22 PM

[audio src='https://sanskrit.today/wp-content/uploads/2019/09/निखिले-भुवने-भारतदेशः.mp3'][/audio]










https://www.youtube.com/watch?v=1_1riyOwU0w&feature=youtu.be




निखिले भुवने भारतदेशः

धन्यो देशः पूजितदेशः।

राज्यं त्यक्त्वा श्रीरामस्य

वनगमनमत्र मुनिसमवेशः।।





युद्धक्षेत्रे च कुरुक्षेत्रे

कर्त्तव्यविमुखपाण्डवं प्रति।

कृष्णोक्ता श्रीभगवद्गीता

पथदर्शकभगवत्सन्देशः।।





क्षेत्रे-क्षेत्रे कुरु रे धर्मं

धर्मक्षेत्रं हरति क्लेशः।

परमो धर्मः हिंसात्यागः

बुद्धस्य हितावह उपदेशः ।।





लक्ष्मीबाई-नाना-टोपे-

मङ्गल-रामप्रसाद-वीराः।

देशस्य बन्धनं विच्छेतुं

गतवन्तः साक्षी जगदीशः ।।





सर्वेषां वीराणां नित्यम्

उच्चैः कुर्मो जय-जय-घोषम्।

विश्वे विभाति यो जगद्गुरुः

जय जयतु जयतु भारतदेशः।।





-- शशिपालशर्मा 'बालमित्र'





स्वरः/गायकः - #गोपालकृष्णमिश्रः

संस्कृतभारती-संस्कृतगीतसमूहः