कुक्कुर किं ते नैपुण्यम्? -२

Published on 3 September 2019 06:05 PM

[audio src='https://sanskrit.today/wp-content/uploads/2019/09/कुक्कुर.mp3'][/audio]









कुक्कुर किं ते नैपुण्यम्? -२

चोरं दृष्ट्वा बुक्कामि । -२





बिडाल किं ते नैपुण्यम्? -२

मूषिकवृन्दं प्रतिहृन्मि । -२





कोकिल किं ते नैपुण्यम्? -२

वसन्तकाले कूजामि । -२





मयूर किं ते नैपुण्यम्? -२

मनोज्ञरीत्या नृत्यामि । -२





उष्ट्रकं किं ते नैपुण्यम्? -२

मरुभुवि सततं धावामि ।-२





हे शुक किं ते नैपुण्यम्? -२

स्पष्टां वाचां निगदामि ।-२





दर्दुर किं ते नैपुण्यम्? -२

कीटपतंगं खादामि । -२





मर्कट किं ते नैपुण्यम्? -२

चेष्टां विविधां प्रकरोमि । -२





--एच०वी०नागराजराव , मैसुरु