Subhashitam - 58
Published on 10 July 2017 11:30 AM
सगुणो निर्गुणो वापि सहायो बलवत्तरः ।Meaning:
तुषेणापि परिभ्रष्टः तण्डुलो नाङ्कुरायते ॥
One may have talent or not, a companion is an additional strength. Rice deprived of husk will not sprout.
सगुणो निर्गुणो वापि सहायो बलवत्तरः ।Meaning:
तुषेणापि परिभ्रष्टः तण्डुलो नाङ्कुरायते ॥