Hathayoga 1-35

Published on 13 April 2017 03:52 AM
चतुरशीत्यासनानि शिवेन कथितानि च ।

तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम् ॥ ३५॥





Chaturaśītyāsanāni śivena kathitāni cha Tebhyaśchatushkamādāya sārabhūtam bravīmyaham

Śiva taught 84 âsanas. Of these the first four being essential ones, I am going to explain them here.