Hathayoga 1-2

Published on 12 March 2017 04:17 AM



प्रणम्य श्री-गुरुं नाथं स्वात्मारामेण योगिना ।

केवलं राज-योगाय हठ-विद्योपदिश्यते ॥ २॥

Pranamya śrīghurum nātham svātmārāmena yoginā kevalam rājayogāya hathavidyopadiśyate 2




Yogin Swâtmârâma, after saluting first his Gurû Srinâtha explains Hatha Yoga for the attainment of Raja Yoga.