Bhagavadgita 8-18, श्रीमद्भगवद्गीता ८-१८
Published on 21 November 2016 08:32 AM
श्लोकः
अव्यक्तात् व्यक्तयः सर्वाः प्रभवन्ति अहः आगमे।
रात्रि आगमे प्रलीयन्ते तत्र एव अव्यक्त-संज्ञके।।८-१८।।
सन्धि विग्रहः
अव्यक्तात् व्यक्तयः सर्वाः प्रभवन्ति अहः आगमे।
रात्रि आगमे प्रलीयन्ते तत्र एव अव्यक्त-संज्ञके।।८-२८।।
श्लोकार्थः
अहः आगमे सर्वाः व्यक्तयः अव्यक्तात् प्रभवन्ति,
(पुनः) रात्रि आगमे तत्र अव्यक्त-संज्ञके एव प्रलीयन्ते।
शब्दार्थः
8.18. अव्यक्तात्=from the unmanifest व्यक्तयः=living entities सर्वाः=all प्रभवन्ति=become manifest अहः आगमे=at the beginning of the day रात्रि आगमे=at the fall of night प्रलीयन्ते=are annihilated तत्र=into that एव=certainly अव्यक्त=the unmanifest संज्ञके=which is called
Meaning
8.18: From Avyaktat, all living entities become manifest at the beginning of the day. At the arrival of night, they dissolve into the unmanifest.
अव्यक्तात् व्यक्तयः सर्वाः प्रभवन्ति अहः आगमे।
रात्रि आगमे प्रलीयन्ते तत्र एव अव्यक्त-संज्ञके।।८-१८।।
सन्धि विग्रहः
अव्यक्तात् व्यक्तयः सर्वाः प्रभवन्ति अहः आगमे।
रात्रि आगमे प्रलीयन्ते तत्र एव अव्यक्त-संज्ञके।।८-२८।।
श्लोकार्थः
अहः आगमे सर्वाः व्यक्तयः अव्यक्तात् प्रभवन्ति,
(पुनः) रात्रि आगमे तत्र अव्यक्त-संज्ञके एव प्रलीयन्ते।
शब्दार्थः
8.18. अव्यक्तात्=from the unmanifest व्यक्तयः=living entities सर्वाः=all प्रभवन्ति=become manifest अहः आगमे=at the beginning of the day रात्रि आगमे=at the fall of night प्रलीयन्ते=are annihilated तत्र=into that एव=certainly अव्यक्त=the unmanifest संज्ञके=which is called
Meaning
8.18: From Avyaktat, all living entities become manifest at the beginning of the day. At the arrival of night, they dissolve into the unmanifest.
