Bhagavadgita 2-48, श्रीमद्भगवद्गीता २-४८
Published on 2 April 2016 10:54 AM
श्लोकः
योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।२-४८।।
सन्धि विग्रहः
योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय।
सिद्धि असिद्ध्योः समः भूत्वा समत्वम् योगः उच्यते।।२-४८।।
श्लोकार्थः
हे दनञ्जय! सङ्गम् त्यक्तवा, सिद्धि-असिद्ध्योः समः
भूत्वा, योगास्थः कर्माणि कुरु। समत्वम् योगः उच्यते।
शब्दार्थः
2.48 योगस्थः=equipoised कुरु=perform कर्माणि=your duties सङ्गम्=attachment त्यक्त्वा=giving upधनञ्जय=O Arjuna सिद्धि असिद्ध्योः=in success and failure समः=equipoised भूत्वा=becomingसमत्वम्=equanimity योगः=yoga उच्यते=is called
Meaning
2.48: O Dhananjaya (Arjuna), give up attachment, and remain the same in success and failure. Be steadfast in yoga and do your work. Equanimity (Samatvam) is yoga.
योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।२-४८।।
सन्धि विग्रहः
योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय।
सिद्धि असिद्ध्योः समः भूत्वा समत्वम् योगः उच्यते।।२-४८।।
श्लोकार्थः
हे दनञ्जय! सङ्गम् त्यक्तवा, सिद्धि-असिद्ध्योः समः
भूत्वा, योगास्थः कर्माणि कुरु। समत्वम् योगः उच्यते।
शब्दार्थः
2.48 योगस्थः=equipoised कुरु=perform कर्माणि=your duties सङ्गम्=attachment त्यक्त्वा=giving upधनञ्जय=O Arjuna सिद्धि असिद्ध्योः=in success and failure समः=equipoised भूत्वा=becomingसमत्वम्=equanimity योगः=yoga उच्यते=is called
Meaning
2.48: O Dhananjaya (Arjuna), give up attachment, and remain the same in success and failure. Be steadfast in yoga and do your work. Equanimity (Samatvam) is yoga.
